Friday, April 18, 2014

Devi stotra

 
                                       Devi stotra


नमो  देव्यै  महादेव्यै   शिवायै  सततं  नमः I
नमः प्रकृत्यै  भद्रायै नियताः प्रणताः स्म  ताम् II       1

रौद्रायै  नमो  नित्यायै  गौर्यै  धात्र्यै  नमो  नमः I
ज्योत्स्नायै  चेन्दुरूपिण्यै  सुखायै  सततं  नमः  II      2

या  देवी  सर्वभूतेषु  विष्णुमायेति  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II         3

या  देवी  सर्वभूतेषु  चेतनेत्यभिधीयते I

नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो नमः II         4

या  देवी सर्वभूतेषु  बुद्धिरुपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै नमो नमः  II          5

या  देवी  सर्वभूतेषु  निद्रारूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II         6

या  देवी  सर्वभूतेषु  क्षुधारूपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II         7

या देवी सर्वभूतेषु  छायारूपे ण  संस्थिता   I
नमस्तस्यै नमस्तस्यै नमस्तस्यै  नमो नमः II           8

या देवी सर्वभूतेषु  शक्तिरूपेण संस्थिता   I
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः II            9
 या देवी सर्वभूतेषु  तृष्णारूपेण  संस्थिता   I
नमस्तस्यै नमस्तस्यै  नमस्तस्यै नमो नमः II         10

या  देवी  सर्वभूतेषु  क्षान्तिरूपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै नमो नमः II        11

या  देवी  सर्वभूतेषु  जातिररूपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै नमो नमः II         12

या  देवी  सर्वभूतेषु  लज्जारूपेण  संस्थिता   I
नमस्तस्यै नमस्तस्यै  नमस्तस्यै नमो नमः II           13

या  देवी  सर्वभूतेषु  शान्तिरूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै नमो  नमः II          14


या  देवी  सर्वभूतेषु  श्रद्धारूपेण  संस्थिता  I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै नमो  नमः II         15

या  देवी  सर्वभूतेषु  कान्तिरूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो नमः II         16

या  देवी  सर्वभूतेषु  लक्ष्मीरूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II         17

या  देवी  सर्वभूतेषु  वृत्तिरूपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो नमः II           18

या  देवी  सर्वभूतेषु  स्मृतिरूपेण  संस्थिता   I
नमस्तस्यै नमस्तस्यै  नमस्तस्यै नमो  नमः II             19

या  देवी  सर्वभूतेषु दयारूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II           20

या  देवी  सर्वभूतेषु  तुष्टिरूपेण संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II            21



या  देवी  सर्वभूतेषु  मातृरुपेण  संस्थिता  I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II           22

या  देवी  सर्वभूतेषु  भ्रान्तिरूपेण  संस्थिता   I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II          23

इन्द्रियाणामधि  ष्ठात्री   भूतानां  चाखिलेषु  या  I
भूतेषु  सततं तस्यै  व्याप्तिदेव्यै  नमो नमः II          24

चितिरूपेण  या  कृत्स्नमेतद्व्याप्य  स्थिता  जगत  I
नमस्तस्यै  नमस्तस्यै  नमस्तस्यै  नमो  नमः II         25

सर्वमंगलमांगल्ये  शिवे  सर्वार्थसाधिके  I
शरण्ये  त्र्यम्बके  गौरि  नारायणि  नमो स्तु  ते    II     26

Namo devyai mahadevyai shivayai satatam namah
Namah prakrtyai bhadrayai niyatah pranatah sma.         1


Raudrayai namo nityayai gauryai dhatryai namo namah

Jyotsanayai cendurupinyai sukhayai satatam namah. 2

Ya devi sarvabhuteshu vishnumayeti sansthita
Namastasyai namastasyai namastasyai namo namah  3

Ya devi sarvabhuteshu cetanetyabhidhiyaye
Namastasyai namastasyai namastasyai namo namah.  4

Ya devi sarvabhuteshu buddhirena sansthita
Namastasyai namastasyai namastasyai namo namah    5

Ya devi sarvabhuteshu nidrarupena sansthita
Namastasyai namastasyai namastasyai namo namah    6

Ya devi sarvabhuteshu kshudharupena sansthita
Namastasyai namastasyai namastasyai namo namah     7

Ya devi sarvabhuteshu kshudharupena sansthita
Namastasyai namastasyai namastasyai namo namah    8

Ya devi sarvabhuteshu shaktirena sansthita
Namastasyai namastasyai namastasyai namo namah   9

Ya devi sarvabhuteshu trshnarupena sansthita
Namastasyai namastasyai namastasyai namo namah  10

Ya devi sarvabhuteshu kshantirupena sansthita
Namastasyai namastasyai namastasyai namo namah   11

Ya devi sarvabhuteshu jatirupena sansthita
Namastasyai namastasyai namastasyai namo namah   12

Ya devi sarvabhuteshu lajjarupena sansthita
Namastasyai namastasyai namastasyai namo namah  13

Ya devi sarvabhuteshu shantirupena sansthita
Namastasyai namastasyai namastasyai namo namah  14

Ya devi sarvabhuteshu sraddharupena sansthita
Namastasyai namastasyai namastasyai namo namah  15

Ya devi sarvabhuteshu kantirupena sansthita
Namastasyai namastasyai namastasyai namo namah  16

Ya devi sarvabhuteshu lakshmirupena sansthita
Namastasyai namastasyai namastasyai namo namah  17

Ya devi sarvabhuteshu vrttirupena sansthita
Namastasyai namastasyai namastasyai namo namah  18

Ya devi sarvabhuteshu smrtirupena sansthita
Namastasyai namastasyai namastasyai  namo namah .19

Ya devi sarvabhuteshu dayarupena sansthita
Namastasyai namastasyai namastasyai namo namah.    20

Ya devi sarvabhuteshu tushtirupena sansthita
Namastasyai namastasyai namastasyai namo namah.   21

Ya devi sarvabhuteshu matrurupena sansthita
Namastasyai namastasyai namastasyai namo namah   22

Ya devi sarvabhuteshu bhrantirupena sansthita
Namastasyai namastasyai namastasyai namo namah   23

Indriyanamadhishtthatri bhutanam cakhileshu ya
bhuteshu satatam tasyai vyaptidevyai namo namah  24

Citirupena ya krtsnametadvyapya sthita jagat
Namastasyai namastasyai namastasyai namo namah  25

Sarvamangalamangalye  shive sarvartha sadhike,
Sharanye tryambake,devi narayani namostu te.  26

No comments:

Post a Comment