Friday, January 16, 2015

Saundaryalahari contd 11- 20 verses

                                Saundaryalahari contd 11 -20 verses



11 - चतुर्भिः  श्रीकण्ठैः शिव युवतिभिः पञ्चभिरपि
       प्रभिन्नाभिः  शंभोर् नवभिरपि  मूलप्रकृतिभिःI
       चतुश्चत्वारिंशद्  - वसुदल -कलाश्र -त्रिवलय
      त्रि रेखाभिः  सार्धं  तव शरण कोणाः परिणताः  II

  Caturbhih shrikanthaih shivayuvatibhih pancabhirapi

  prabhinnabhih shambor navabhir api mula-prakrtibhih;

  catush-catvarimshad vasu-dala-kalashra-trivalaya

  tri-rekhabhih sardham tava sharana-konah parinatah.

12 त्वदीयं सौन्दर्यं तुहिन गिरि कन्ये  तुलयितुं

   कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि -प्रभृतयः  I

  यदा लोकौत्सुक्यादमरललना  यान्ति मनसा

  तपोभिर् दुष्प्रापामपि गिरिश -सायुज्य -पदवीम् II



Tvadiyam saundaryam Tuhinagirikanye tulayitum

kavindrah kalpante kathamapi Virinci-prabhrutayah;

yadaloka'utsukyad amara-lalana yanti manasa

tapobhir dush-prapam api girisha-sayujya-padavim

13  नरं वर्षीयांसं नयनविरसं नर्मसु जडं

   तवापाङ्गालोके पतित-मनुधावन्ति शतशः I

  गलद् वेणी बन्धाः कुच कलश -विस्रस्त -सिचया
हटात्  त्रुट् यत् काञ्च्यो  विगलित-दुकूला युवतयः II

Naram varshiyamsam nayana-virasam narmasu jadam

tava'pangaloke patitam anudhavanti shatashah;

galad-veni-bandhah kuca-kalasha-visrasta-sicaya

hathat trutyat-kancyo vigalita-dukula yuvatayah.


14  क्षितौ  षट् पञ्चाशद  -द्वि समधिक -पञ्चाशदुदके
     हुताशे द्वाषष्टि -श्चतुरधिक -पञ्चाशदनिले  I
    दिवि द्विः षट् त्रिंशन -मनसि च चतुः शष्टिरि ति  ये
    मयूखा स् तेषाम प्युपरि  तव पादाम्बुज -युगम्  II 

    Kshitau shat-pancashad-dvi samadhika-pancashudake

     hutashe dvashashti-shcaturadhika-pancashadanile;

     divi dvi shat trimshan-manasi ca catuh-shashtir iti ye

    mayukhas teshamapyupari tava padambuja yugam.


15 शराज्ज्योत्स्ना -शुद्धां शशि युत -जटा जूट -मकुटां
    वार-त्रास -त्राण -स्फटिक घुटिका -पुस्तक -कराम् I
   सकृत्न्न त्वा नत्वा कथमिव सतां सन्नि दधते
   मधु -क्षीर -द्राक्षा -मधुरिमधु रीणi  फणितयः II



  Sharat-jyotsna-shuddham shashiyuta-jata-juta-makutam
  vara-trasa-trana-sphatika-ghutika-pustaka karam;
 sakrn na tva natva katham iva satam sannidadhate
 madhu-kshira-draksha madhurimadhurinah phanitayah.

16 कवींद्राणाम्  चेतः कमलवन -बाला तप -रुचिं
    भजन्ते ये सन्तः कतिचिद रुणामेव  भवतीम् I
  विरिञ्चि -प्रेयस्यास्तरुण -शृंगार लहरी
   गभीराभिः वाग्भिर् विदधति सतां रंजनममी II

 Kavindranam cetah kamalavana-balataparucim

bhajante ye santah katicidarunameva bhavatim;
Virinci-preyasyasyastarunatara-shrngaralahari

gabhirabhir vagbhir vidadhati satam ranjanamami.

17  सवित्रीभिर् -वाचां  शशि -मणि -शिला -भंग -रुचिभिर्
      वशिन्याद्याभिस्त्वां  सह  जननि संचिन्तयति  यः
       स  कर्ता  काव्यानां  भवति  महतां  भंगिरुचिभिर्
       वचोभिर्  वाग्देवी -वदन -कमलामोद -मधुरैःI

 Savitribhir vacam shashi mani shila bhanga rucibhir

vashiny'adyabhis tvam saha janani samcintayati yah;

sa karta kavyanam bhavati mahatma bhangi-rucibhih

vachobhir vagdevi vadana- kamal'amoda madhuraih.

18  तनुच्छायाभिस्ते  तरुण -तरणि -श्रीसरणि भिर
     दिवं सर्वामुर्वी -मरुणिम नि  मग्नाम  स्मरति यः
  भवन्त्यस्य त्रस्यद्वन हरिण -शालीन नयनाः
    सहोर्वश्या वश्याः कति कति  न गीर्वाण -गणिकाः

Tanuc-chayabhiste taruna tarani shrisaranibhir
divam sarvamurvimarunimanimagnam smarati yah;

 bhavantyasya trasyadvanaharina shalina nayanah
 sahor vashya vashyah kati kati na girvana ganikah.

19 मुखं बिन्दुं कृत्वा कुचयुगमधस् तस्य तदधो
   हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्  I
   स  सद्यः संक्षोभं नयति वनिता इत्यतिलघु
 त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्  II

Mukham bindum krtva kuca-yugam adhas tasya tad-adho
hara'rdham dhyayedhyo haramahishi te manmatha-kalam;
sa sadhyah samkshobham nayati vanita ity'atilaghu
trilokimapyashu bhramayati ravindustanayugam.

20 किरन्तीं अङ्गेभ्यः  किरण -निकुरुम्बामृत रसम्
     हृदि त्वामाधत्ते हिमकरशिला -मूर्तिमिव यः I
     स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
    ज्वरप्लुष्टान दृष्ट्या सुखयति सुधाधार -सिरया II

 Kirantim angebhyah kirana-nikurumba'mrtarasam
 hrdi tvam adhatte hima-kara shila-murtimiva yah;
 sa sarpanam darpam shamayati shakuntadhipa iva
 jvaraplushtan drshtya sukhayati sudhadhara-siraya.

No comments:

Post a Comment