11 - चतुर्भिः श्रीकण्ठैः शिव युवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शंभोर् नवभिरपि मूलप्रकृतिभिःI
चतुश्चत्वारिंशद् - वसुदल -कलाश्र -त्रिवलय
त्रि रेखाभिः सार्धं तव शरण कोणाः परिणताः II
Caturbhih shrikanthaih shivayuvatibhih pancabhirapi
prabhinnabhih shambor navabhir api mula-prakrtibhih;
catush-catvarimshad vasu-dala-kalashra-trivalaya
tri-rekhabhih sardham tava sharana-konah parinatah.
12 त्वदीयं सौन्दर्यं तुहिन गिरि कन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि -प्रभृतयः I
यदा लोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर् दुष्प्रापामपि गिरिश -सायुज्य -पदवीम् II
Tvadiyam saundaryam Tuhinagirikanye tulayitum
kavindrah kalpante kathamapi Virinci-prabhrutayah;
yadaloka'utsukyad amara-lalana yanti manasa
tapobhir dush-prapam api girisha-sayujya-padavim
13 नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतित-मनुधावन्ति शतशः I
गलद् वेणी बन्धाः कुच कलश -विस्रस्त -सिचया
हटात् त्रुट् यत् काञ्च्यो विगलित-दुकूला युवतयः II
Naram varshiyamsam nayana-virasam narmasu jadam
tava'pangaloke patitam anudhavanti shatashah;
galad-veni-bandhah kuca-kalasha-visrasta-sicaya
hathat trutyat-kancyo vigalita-dukula yuvatayah.
14 क्षितौ षट् पञ्चाशद -द्वि समधिक -पञ्चाशदुदके
हुताशे द्वाषष्टि -श्चतुरधिक -पञ्चाशदनिले I
दिवि द्विः षट् त्रिंशन -मनसि च चतुः शष्टिरि ति ये
मयूखा स् तेषाम प्युपरि तव पादाम्बुज -युगम् II
Kshitau shat-pancashad-dvi samadhika-pancashudake
hutashe dvashashti-shcaturadhika-pancashadanile;
divi dvi shat trimshan-manasi ca catuh-shashtir iti ye
mayukhas teshamapyupari tava padambuja yugam.
15 शराज्ज्योत्स्ना -शुद्धां शशि युत -जटा जूट -मकुटां
वार-त्रास -त्राण -स्फटिक घुटिका -पुस्तक -कराम् I
सकृत्न्न त्वा नत्वा कथमिव सतां सन्नि दधते
मधु -क्षीर -द्राक्षा -मधुरिमधु रीणi फणितयः II
Sharat-jyotsna-shuddham shashiyuta-jata-juta-makutam
vara-trasa-trana-sphatika-ghutika-pustaka karam;
sakrn na tva natva katham iva satam sannidadhate
madhu-kshira-draksha madhurimadhurinah phanitayah.
16 कवींद्राणाम् चेतः कमलवन -बाला तप -रुचिं
भजन्ते ये सन्तः कतिचिद रुणामेव भवतीम् I
विरिञ्चि -प्रेयस्यास्तरुण -शृंगार लहरी
गभीराभिः वाग्भिर् विदधति सतां रंजनममी II
Kavindranam cetah kamalavana-balataparucim
bhajante ye santah katicidarunameva bhavatim;
Virinci-preyasyasyastarunatara-shrngaralahari
gabhirabhir vagbhir vidadhati satam ranjanamami.
17 सवित्रीभिर् -वाचां शशि -मणि -शिला -भंग -रुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः
स कर्ता काव्यानां भवति महतां भंगिरुचिभिर्
वचोभिर् वाग्देवी -वदन -कमलामोद -मधुरैःI
Savitribhir vacam shashi mani shila bhanga rucibhir
vashiny'adyabhis tvam saha janani samcintayati yah;
sa karta kavyanam bhavati mahatma bhangi-rucibhih
vachobhir vagdevi vadana- kamal'amoda madhuraih.
18 तनुच्छायाभिस्ते तरुण -तरणि -श्रीसरणि भिर
दिवं सर्वामुर्वी -मरुणिम नि मग्नाम स्मरति यः
भवन्त्यस्य त्रस्यद्वन हरिण -शालीन नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण -गणिकाः
Tanuc-chayabhiste taruna tarani shrisaranibhir
divam sarvamurvimarunimanimagnam smarati yah;
bhavantyasya trasyadvanaharina shalina nayanah
sahor vashya vashyah kati kati na girvana ganikah.
19 मुखं बिन्दुं कृत्वा कुचयुगमधस् तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् I
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् II
Mukham bindum krtva kuca-yugam adhas tasya tad-adho
hara'rdham dhyayedhyo haramahishi te manmatha-kalam;
sa sadhyah samkshobham nayati vanita ity'atilaghu
trilokimapyashu bhramayati ravindustanayugam.
20 किरन्तीं अङ्गेभ्यः किरण -निकुरुम्बामृत रसम्
हृदि त्वामाधत्ते हिमकरशिला -मूर्तिमिव यः I
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान दृष्ट्या सुखयति सुधाधार -सिरया II
Kirantim angebhyah kirana-nikurumba'mrtarasam
hrdi tvam adhatte hima-kara shila-murtimiva yah;
sa sarpanam darpam shamayati shakuntadhipa iva
jvaraplushtan drshtya sukhayati sudhadhara-siraya.
No comments:
Post a Comment