Saundaryalahari-21-30 verses
21तटिल्ले खा -तन्वीं तपन -शशि -वैश्वानर मयीं
निषण्णाम ष णामप्युप रि कमलानां तव कलां I
महापद्माटव्यां मृदित -मल मायेन मनसा
महान्तः पश्यन्तो दधति परमानन्दलहरीम् II
22 भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम्
इति स्तोतुं वाञ्छन कथयति भवानि त्वमिति यः I
तदैव त्वं तस्मै दिशसि निज सायुज्य -पदवीम्
मुकुंद -ब्रह्मेन्द्र -स्फुट -मकुट -नीराजितपदाम् II
23 त्वया हृत्वा वामं वपुरपरि तृप्तेन मनसा
शरीरार्धम् शम्भो रपरमपि शङ्के हृतमभूत् I
यदेत त्वद्रूपं सकलमरुणा भं त्रिनयनं
कुचाभ्याम् आनम्र म कुटिल - शशि चूडाल मकुटम् II
24 जगत सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन् एतत स्वमपि वपुरीशस्तिरयति I
सदा पूर्वः सर्वँ तदिदं अनुगृह्णाति च शिवस्
तवाज्ञा मालम्ब्य क्षण चलितयोर् -भ्रूलतिकयोः II
25 त्रयाणां देवानां त्रिगुण -जनितानां तव शिवे
22 भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम्
इति स्तोतुं वाञ्छन कथयति भवानि त्वमिति यः I
तदैव त्वं तस्मै दिशसि निज सायुज्य -पदवीम्
मुकुंद -ब्रह्मेन्द्र -स्फुट -मकुट -नीराजितपदाम् II
23 त्वया हृत्वा वामं वपुरपरि तृप्तेन मनसा
शरीरार्धम् शम्भो रपरमपि शङ्के हृतमभूत् I
यदेत त्वद्रूपं सकलमरुणा भं त्रिनयनं
कुचाभ्याम् आनम्र म कुटिल - शशि चूडाल मकुटम् II
24 जगत सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन् एतत स्वमपि वपुरीशस्तिरयति I
सदा पूर्वः सर्वँ तदिदं अनुगृह्णाति च शिवस्
तवाज्ञा मालम्ब्य क्षण चलितयोर् -भ्रूलतिकयोः II
25 त्रयाणां देवानां त्रिगुण -जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर् या विरचिता I
तथा हि त्वत्पादोद्वहन -मणि पीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलित -करोत्तम्स -मकुटाः II
26 विरिंचिः पञ्चत्वं व्रजति हरिराप्नोति विरतिम्
विनाशं कीनाशो भजति धनदो याति निधनम् I
वितंद्री माहेन्द्री विततिरपि सम्मीलित -दृशा
महासंहारे अस्मिन् विहरति सति त्वत्पति रसौ II
27 जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य -क्रमण -मश ना द्या हुति -विधिः I
प्रणामः संवेशः सुखमखिल मात्मार्पण दृशा
सपर्या -पर्यायस्तव भवतु यन्मे विलसितम् II
28 सुधामप्यास्वाद्य प्रति भय जरा मृत्यु हरिणीं
विपद्य न्ते विश्वे विधि शतमखाद्या दिविषदः I
करालं यत क्ष्वेलं कवलितवतः कालकलना
न शम्भोस् तन्मूलं तव जननि ताटङ्क -महिमा II
29 किरीट म वैरिन्चं परिहर पुरः कैटभ भिदः
कठोरे कोटीरे स्खलसि जहि जम्भारि -मकुटम् I
प्रणम्रेष्वेतेषु प्रसभ मुपयातस्य भवनं
भवस्याभ्युत्थाने तव परि जनोक्तिर् विजयते I I
30 स्वदेहोद्बूताभिर घृणिभि रणिमाद्याभि रभितो
निषेव्ये नित्ये त्वामिति सदा भावयति यः I
किमाश्चर्यं तस्य त्रिनयन -समृद्धिं तृणयतो
महासंवर्ताग्निर - विरचयति नीराजन विधिम् II
21 Tatillekhatanvim tapana-shashi-vaishvaanaramayim
Nishannam shannamapyupari kamalaanaam tava kalam;
Mahaapadmaatavyaam mrdita- malamaayena manasa
Mahantah pashyanto dadhati paramaahlaada - laharim.
22 Bhavani tvam dase mayi vitara drshtim sakarunaam
Iti stotum vaanchan kathayati Bhavaani tvam iti yah ;
Tadaiva tvam tasmai dishasi nijasaayujyapadavim
Mukunda- brahmendra - sphuta - makuta- nirajita - padaam.
23 Tvaya hrtva vaamam vapuraparittena manasaa
Sharirardham shambhor aparamapi shanke hrtam abhut ;
Yad etat tvadrupam sakalam arunabham trinayanam
Kuchaabhyaam aanamram kutila- shashicudaalamakutam.
24 Jagat sute dhaataa harir avati rudrah kshapayate
Tiraskurvan etat svam api vapur ishas tirayati ;
Sada- purvah sarvam tad idam anugrhnati ca Shivas
Tavaagyaam aalambya kshana- calitayor bhrulatikayoh.
25 Trayaanaam devaanaam trigunajanitaanaam tava Shive
Bhavet puja puja tava caranayor ya viracita ;
Tatha hi tvat- padodvahana - mani pithasya nikate
Sthita hyete shashvan mukulita- karottamsa - makutah
26 Virincih pancatvam vrajati harir apnoti viratim
Vinasham kinasho bhajati dhanado yati nidhanam ;
Vitandri mahendri vitatirapi sammilitadrsha
Maha- samhare 'smin viharati sati tvat- patir asau.
27 Japo jalpah shilpam sakalam api mudra- viracana
Gatih praadakshinyakramanam ashanaadyaahuti- vidhih ;
Pranaamah samveshah sukham akilam aatmaarpanadrsha
Saparya pryayas tava bhavatu yan me vilasitam
28 Sudhamapyaasvaadya pratibhaya- jaramrtyuharinim
Vipadyante vishve vidhi - shatamakhaadya divishadah ;
Karalam yat kshvelam kavalitavatah kaalakalanaa
Na Shambhos tan - mulam tava janani taatanka- mahima.
29 Kiritam vairincam parihara purah kaitabha bhidah
Kathore kotire skhalasi jahi jambhari - makutam ;
Pranamreshu'eteshu prasabham upayaatasya bhavanam
Bhavasyabhyutthane tava parijanoktir vijayate.
30 Svadehodbhutaabhir ghrnibhir animaadyaabhir abhito
Nishevye tvam aham iti sada bhaavayati yah ;
Kim- aashcaryam tasya trinayana samrddhim trnayato
Mahaa- samvartaagnir viracayati niraajanavidhim.
तथा हि त्वत्पादोद्वहन -मणि पीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलित -करोत्तम्स -मकुटाः II
26 विरिंचिः पञ्चत्वं व्रजति हरिराप्नोति विरतिम्
विनाशं कीनाशो भजति धनदो याति निधनम् I
वितंद्री माहेन्द्री विततिरपि सम्मीलित -दृशा
महासंहारे अस्मिन् विहरति सति त्वत्पति रसौ II
27 जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य -क्रमण -मश ना द्या हुति -विधिः I
प्रणामः संवेशः सुखमखिल मात्मार्पण दृशा
सपर्या -पर्यायस्तव भवतु यन्मे विलसितम् II
28 सुधामप्यास्वाद्य प्रति भय जरा मृत्यु हरिणीं
विपद्य न्ते विश्वे विधि शतमखाद्या दिविषदः I
करालं यत क्ष्वेलं कवलितवतः कालकलना
न शम्भोस् तन्मूलं तव जननि ताटङ्क -महिमा II
29 किरीट म वैरिन्चं परिहर पुरः कैटभ भिदः
कठोरे कोटीरे स्खलसि जहि जम्भारि -मकुटम् I
प्रणम्रेष्वेतेषु प्रसभ मुपयातस्य भवनं
भवस्याभ्युत्थाने तव परि जनोक्तिर् विजयते I I
30 स्वदेहोद्बूताभिर घृणिभि रणिमाद्याभि रभितो
निषेव्ये नित्ये त्वामिति सदा भावयति यः I
किमाश्चर्यं तस्य त्रिनयन -समृद्धिं तृणयतो
महासंवर्ताग्निर - विरचयति नीराजन विधिम् II
21 Tatillekhatanvim tapana-shashi-vaishvaanaramayim
Nishannam shannamapyupari kamalaanaam tava kalam;
Mahaapadmaatavyaam mrdita- malamaayena manasa
Mahantah pashyanto dadhati paramaahlaada - laharim.
22 Bhavani tvam dase mayi vitara drshtim sakarunaam
Iti stotum vaanchan kathayati Bhavaani tvam iti yah ;
Tadaiva tvam tasmai dishasi nijasaayujyapadavim
Mukunda- brahmendra - sphuta - makuta- nirajita - padaam.
23 Tvaya hrtva vaamam vapuraparittena manasaa
Sharirardham shambhor aparamapi shanke hrtam abhut ;
Yad etat tvadrupam sakalam arunabham trinayanam
Kuchaabhyaam aanamram kutila- shashicudaalamakutam.
24 Jagat sute dhaataa harir avati rudrah kshapayate
Tiraskurvan etat svam api vapur ishas tirayati ;
Sada- purvah sarvam tad idam anugrhnati ca Shivas
Tavaagyaam aalambya kshana- calitayor bhrulatikayoh.
25 Trayaanaam devaanaam trigunajanitaanaam tava Shive
Bhavet puja puja tava caranayor ya viracita ;
Tatha hi tvat- padodvahana - mani pithasya nikate
Sthita hyete shashvan mukulita- karottamsa - makutah
26 Virincih pancatvam vrajati harir apnoti viratim
Vinasham kinasho bhajati dhanado yati nidhanam ;
Vitandri mahendri vitatirapi sammilitadrsha
Maha- samhare 'smin viharati sati tvat- patir asau.
27 Japo jalpah shilpam sakalam api mudra- viracana
Gatih praadakshinyakramanam ashanaadyaahuti- vidhih ;
Pranaamah samveshah sukham akilam aatmaarpanadrsha
Saparya pryayas tava bhavatu yan me vilasitam
28 Sudhamapyaasvaadya pratibhaya- jaramrtyuharinim
Vipadyante vishve vidhi - shatamakhaadya divishadah ;
Karalam yat kshvelam kavalitavatah kaalakalanaa
Na Shambhos tan - mulam tava janani taatanka- mahima.
29 Kiritam vairincam parihara purah kaitabha bhidah
Kathore kotire skhalasi jahi jambhari - makutam ;
Pranamreshu'eteshu prasabham upayaatasya bhavanam
Bhavasyabhyutthane tava parijanoktir vijayate.
30 Svadehodbhutaabhir ghrnibhir animaadyaabhir abhito
Nishevye tvam aham iti sada bhaavayati yah ;
Kim- aashcaryam tasya trinayana samrddhim trnayato
Mahaa- samvartaagnir viracayati niraajanavidhim.
No comments:
Post a Comment