Saundaryalahari 31-40
31 चतुः षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्त त्त त्सिद्धि प्रसव परतन्त्रैः पशुपतिः I
पुनस्त्वत् निर्बन्धादखिल पुरुषार्थैक घटना
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतरमिदम् II
32 शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परा मार हरयः I
अमी हृल्लेखाभि स्तिसृभि रव सानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामा वयवताम् II
33 स्मरं योनिं लक्ष्मीं त्रितयमिद मादौ तव मनो
र्निधायै के नित्ये निरवधि महाभोग रसिकाः I
भजन्ति त्वां चिन्तामणि गुण निबद्धाक्ष वलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृत धाराहुति शतैः II
34 शरीरं त्वं शम्भोः शशि मिहिर वक्षोरुह युगं
तवात्मानं मन्ये भगवति नवात्मान मनघं I
अतः शेषः शेषी त्यय मुभय साधारणतया
स्थितः सम्बन्धो वां समरस परानन्द परयोः II
35 मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायाम् न हि परं I
त्वमेव स्वात्मानं परिणमयितुं विश्व वपुषा
चिदानंदा कारं शिवयुवति भावेन बिभृषे II
36 तवाज्ञा चक्रस्थम् तपन शशि कोटि द्युतिधरं
परं शंभुं वन्दे परिमिलित पार्श्व परचिता I
यमाराध्यन भक्त्या रवि शशि शुचीनाम विषये
निरालोके लोके लोके निवसति हि भालोक भुवने II
37 विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमान व्यवसिताम् I
ययोः कान्त्या यान्त्याः शशिकिरण सारूप्य सरणे
विधूतांत र्ध्वान्ता विलसति चकोरी व जगती II
38 समुन्मीलत संवित् कमल मकरन्दैक रसिकं
भजे हंस द्वन्द्वं किमपि महतां मानस चरं I
यदालापा दष्टादश गुणित विद्यापरिणति
र्यदा दत्ते दोषाद् गुणम खिल मद्भ्यः पय इव II
39 तव स्वाधिष्ठाने हुतवह माधिष्ठाय निरतं
तमीडे सम्वर्तम जननि महतीं तां च समयाम् I
यदालोके लोकान् दहति महति क्रोध कलिते
दयार्द्र1 या दृष्टिः शिशिर मुपचारं रचयति II
40 तटित् वन्तं शक्त्या तिमिर परि पन्थि स्फुरणया
स्फुर न्नाना रत्नाभरण परिण द्धेन्द्र धनुषम् I
तव श्यामं मेघं कमपि मणिपूरैक शरणं
निषेवे वर्षन्तम् हर मिहिर तप्तं त्रिभुवनम् II
31Catuh shashtya tantraih sakalam atisandhaya bhuvanam
Sthitas tat-tat siddhi prasava paratantraih Pashupatih ;
Punas tvan nirbandhad akhila -purusharthaika -ghatana
Svatantram te tantram kshiti-talam avatitarad idam.
32 Shivah shaktih kamah kshitiratha ravih shitakiranah
Smaro hamsah shakras tadanu ca para mara harayah ;
Ami hrllekhabhis tisrbhir avasaneshu ghatita
Bhajante varnas te tava janani namavayavatam.
33 Smaram yonim lakshmim tritayam idam adau tava manor
Nidhayaike nitye niravadhi mahabhoga rasikaah ;
Bhajanti tvam cintamani guna nibaddhaksha valayaah
Shivagnau juhvantah surabhi- ghrta dharahuti shatah
34 Shariram tvam Shambhoh shashi - mihira- vakshoruha yugam
Tavaatmaanam manye bhagavati navatmanam anagham ;
Atah sheshah sheshity ayam ubhaya sadharanataya
Sthitah sambandho vam samarasa parananda parayoh.
35 Manas tvam vyoma tvam marud asi marut sarathir asi
Tvam apas tvam bhumis tvayi parinatayam na hi param ;
tvam eva svatmanam parinamayotum visva-bapusha
cidanandakaram shiva yuvati- bhavena bibhrshe.
36 Tavajna cakrastham tapana shashi koti dyutidharam
Param Shambhum vande parimi.ita parshvam paracota ;
Yam aradjyan bhaktya ravi shashi shucinam avishaye
Niraloke'loke nivasati hi bhaloka bhuvane.
37 Vishuddhau te shuddha sphatika vishadam vyomajanakam
Shivam seve devimapi shivasamana vyavasitam ;
Yayoh kantya yantyah shashikirana sarupyasaraneh
Vidhutantar- dhvanta vilasati cakoriva jagati
38 Samunmilat samvit kamala makarandaika rasikam
bhaje hamsadvandvam kimapi mahatam manasacaram;
Yadalapadashtadasha gunita vidyaparinatih
yadadatte doshad guna,akhilamadbhyah paya iva.
39 Tava svadhishthane hutavahamadhisthaya niratam
tamide samvartam janani mahatim tam ca samayam ;
Yadaloke lokan dahati mahati krodhakalite
dayardra yad drshtih shishiram upacaram racayati.
40 Tatitvantam shaktya timira paripanthi sphuranaya
sphuram nana ratnabharanaparinaddhendra dhanusham;
tava shyamam megham kamapi manipuraika sharanam
nisheve varshantam haramihirataptam tribhuvanam.
No comments:
Post a Comment