Saundaryalahari 41-50
41 तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरस महाताण्डव नटम I
उभाभ्यामेताभ्यां उदय विधिमुद्यिश्य दयया
सनाथा भ्याम् जज्ञे जनक जननीमत जगदिदम् II
42 गतैः माणिक्यत्वं गगन मणिभिः सान्द्रघटितं
किरीट म ते हैमं हिमगिरि सुते कीर्तयति यः I
स नी डे यच्छाया च्छुर ण शबलम् चन्द्र शकलं
धनुः शौना सीरम किमिति न निबध्नाति धिषणाम् II
43 धुनोतु ध्वान्तं नस्तुलितेन्दीवर वनं
घनस्निग्ध श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे I
यदीयम् सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथन वाटी विटपिनाम् II
44 तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी
परी वाह स्रोतः सरणिरिव सीमन्त सरणिः I
वहन्ती सिन्दूरं प्रबल कबरी भार तिमिर
द्विषां वृन्दै र्बंदी कृतमिव नवीनार्क किरणम् II
45 अरा लै : स्वाभाव्या दलि कलभ सश्रीभि रलकैः
परीत ं ते वक्त्रं परिहसति पङ्के रुह रुचिम् I
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्क रुचिरे
सुगन्धौ माद्य न्ति स्मर दहन चक्षुर् मधुलिहः II
46 ललाटं लावण्य द्युति विमल माभा ति तव यत
द्वितीयं तन्मन्ये मकुट घटितं चन्द्रशक लं I
विपर्यास न्यासा दुभय मपि संभूय च मिथः
सुधा लेप स्यूतिः परिणमति राका हिमकरः II
47 भ्रुवौ भुग्ने किंचिद् भुवन भय भंग व्यसनिनि
त्वदीये नेत्राभ्यां मधुकर रूचि भ्यां धृ त गुणम् I
धनुर्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तर मुमे II
48 अहः सूते सव्यं तव नयन मर्कात्मकतया
त्रि यामं वामं ते सृजति रजनी नायकतया I
तृतीया ते दृष्टिर्द र दलित हेमाम्बुज रुचिः
समाधत्ते संध्याम दिवस निशयोरन्तर चरी ं II
49 विशाला कल्याणी स्फुटरुचिर योध्या कुवलयैः
कृपा धारा धारा किमपि मधुरा आभोग वतिका I
अवन्ती दृष्टिस्ते बहुनगर विस्तार विजया
ध्रुवं तत्तन्नाम व्यवहरण योग्या विजयते II
50 कवीनां सन्दर्भ स्तबक मकरन्दैक रसिकं
कटाक्ष व्याक्षेपभ्रमर कल भौ कर्णयुगलम् I
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वाद तरलौ
असूया संसर्गाद लिक नयनं किंचिद रुणम् II
41 Tavadhare mule saha samyaya lasya paraya
navatmanam manye nava rasa maha tandava natam ;
ubhabhyam etabhyam udaya vidhim uddishya dayaya
sanathabhyam jajne janaka janani,at jagad idam.
42 Gatair manikyatvam gagana manibhih sandraghatitam
Kiritam te haimam himagirisute kirtayati yah ;
Sa nideyacchayacchurana shabalam chandrashakalam
Dhanuh shaunasiram kim iti na nibadhnati dhishanam.
43 dhunotu dhvantam nas tulita dalitendivara vanam
Ghana snigdha shlakshnam cikura nikurambham tava shive;
yadiyam saurabhyam sahajam upalabdhum sumanaso
Vasantyasmin manye balamathana vati vitapinam.
44 Tanotu kshemam nas tava vadana saundaryalahari
parivaha srotah saranir iva simanta saranih ;
Vahanti sinduram prabala kabari bhara timira
dvisham vrndair bandikrtamiva navinarka kiranam.
45 Aralaih svabhavyadalikalabha sashribhiralakaih
paritam te vaktram parihasati pankehuruharuchim ;
darasmere yasmin dashanaruchi kinjalka ruchire
sugandhau madyanti smaradahana chakshur madhulihah.
46 Lalatam lavanyadyuti vimalamabhati tava yad
dvitiyam tanmanye makutaghatitam chandrashakalam ;
Viparyasanyasadubhayamapi sambhuya ca mithah
sudhalepasyutih parinamati raka himakarah.
47 Bhruvau bhugne kincid bhuvana bhaya bhanga vyasa nini
Tvadiye netrabhyam madhukara - rucibhyam dhrtagunam ;
dhanurmanye savyetarakara-grhitam ratipateh
prakoshte mushtau ca sthagayati nigudhantaram ume .
48 Ahah sute savyam tava nayanamarkatmakataya
triyamam vamam te srjati rajaninayakataya ;
Trtiya te drshtir daradalita hemambuja rucih
samadhatte sandhyam divasa nishayor antaracarim.
49 Vishala kalyana sphutarucirayodhya kuvalayaih
krpadharadhara kimapi madhuraabhogavatika ;
avanti drshtiste bahunagara-vistara -vijaya
dhruvam tattannama vyavaharana yogya vijayate.
50 Kavinam sandarbhastabaka makaraindakarasikam
katakshavyakshepa bhramarakalabhau karnayugalam ;
amuncantau drshtva tava nava rasasvada taralau
asuya samsargad alika - nayanam kincid arunam.
41 तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरस महाताण्डव नटम I
उभाभ्यामेताभ्यां उदय विधिमुद्यिश्य दयया
सनाथा भ्याम् जज्ञे जनक जननीमत जगदिदम् II
42 गतैः माणिक्यत्वं गगन मणिभिः सान्द्रघटितं
किरीट म ते हैमं हिमगिरि सुते कीर्तयति यः I
स नी डे यच्छाया च्छुर ण शबलम् चन्द्र शकलं
धनुः शौना सीरम किमिति न निबध्नाति धिषणाम् II
43 धुनोतु ध्वान्तं नस्तुलितेन्दीवर वनं
घनस्निग्ध श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे I
यदीयम् सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथन वाटी विटपिनाम् II
44 तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी
परी वाह स्रोतः सरणिरिव सीमन्त सरणिः I
वहन्ती सिन्दूरं प्रबल कबरी भार तिमिर
द्विषां वृन्दै र्बंदी कृतमिव नवीनार्क किरणम् II
45 अरा लै : स्वाभाव्या दलि कलभ सश्रीभि रलकैः
परीत ं ते वक्त्रं परिहसति पङ्के रुह रुचिम् I
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्क रुचिरे
सुगन्धौ माद्य न्ति स्मर दहन चक्षुर् मधुलिहः II
46 ललाटं लावण्य द्युति विमल माभा ति तव यत
द्वितीयं तन्मन्ये मकुट घटितं चन्द्रशक लं I
विपर्यास न्यासा दुभय मपि संभूय च मिथः
सुधा लेप स्यूतिः परिणमति राका हिमकरः II
47 भ्रुवौ भुग्ने किंचिद् भुवन भय भंग व्यसनिनि
त्वदीये नेत्राभ्यां मधुकर रूचि भ्यां धृ त गुणम् I
धनुर्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तर मुमे II
48 अहः सूते सव्यं तव नयन मर्कात्मकतया
त्रि यामं वामं ते सृजति रजनी नायकतया I
तृतीया ते दृष्टिर्द र दलित हेमाम्बुज रुचिः
समाधत्ते संध्याम दिवस निशयोरन्तर चरी ं II
49 विशाला कल्याणी स्फुटरुचिर योध्या कुवलयैः
कृपा धारा धारा किमपि मधुरा आभोग वतिका I
अवन्ती दृष्टिस्ते बहुनगर विस्तार विजया
ध्रुवं तत्तन्नाम व्यवहरण योग्या विजयते II
50 कवीनां सन्दर्भ स्तबक मकरन्दैक रसिकं
कटाक्ष व्याक्षेपभ्रमर कल भौ कर्णयुगलम् I
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वाद तरलौ
असूया संसर्गाद लिक नयनं किंचिद रुणम् II
41 Tavadhare mule saha samyaya lasya paraya
navatmanam manye nava rasa maha tandava natam ;
ubhabhyam etabhyam udaya vidhim uddishya dayaya
sanathabhyam jajne janaka janani,at jagad idam.
42 Gatair manikyatvam gagana manibhih sandraghatitam
Kiritam te haimam himagirisute kirtayati yah ;
Sa nideyacchayacchurana shabalam chandrashakalam
Dhanuh shaunasiram kim iti na nibadhnati dhishanam.
43 dhunotu dhvantam nas tulita dalitendivara vanam
Ghana snigdha shlakshnam cikura nikurambham tava shive;
yadiyam saurabhyam sahajam upalabdhum sumanaso
Vasantyasmin manye balamathana vati vitapinam.
44 Tanotu kshemam nas tava vadana saundaryalahari
parivaha srotah saranir iva simanta saranih ;
Vahanti sinduram prabala kabari bhara timira
dvisham vrndair bandikrtamiva navinarka kiranam.
45 Aralaih svabhavyadalikalabha sashribhiralakaih
paritam te vaktram parihasati pankehuruharuchim ;
darasmere yasmin dashanaruchi kinjalka ruchire
sugandhau madyanti smaradahana chakshur madhulihah.
46 Lalatam lavanyadyuti vimalamabhati tava yad
dvitiyam tanmanye makutaghatitam chandrashakalam ;
Viparyasanyasadubhayamapi sambhuya ca mithah
sudhalepasyutih parinamati raka himakarah.
47 Bhruvau bhugne kincid bhuvana bhaya bhanga vyasa nini
Tvadiye netrabhyam madhukara - rucibhyam dhrtagunam ;
dhanurmanye savyetarakara-grhitam ratipateh
prakoshte mushtau ca sthagayati nigudhantaram ume .
48 Ahah sute savyam tava nayanamarkatmakataya
triyamam vamam te srjati rajaninayakataya ;
Trtiya te drshtir daradalita hemambuja rucih
samadhatte sandhyam divasa nishayor antaracarim.
49 Vishala kalyana sphutarucirayodhya kuvalayaih
krpadharadhara kimapi madhuraabhogavatika ;
avanti drshtiste bahunagara-vistara -vijaya
dhruvam tattannama vyavaharana yogya vijayate.
50 Kavinam sandarbhastabaka makaraindakarasikam
katakshavyakshepa bhramarakalabhau karnayugalam ;
amuncantau drshtva tava nava rasasvada taralau
asuya samsargad alika - nayanam kincid arunam.
No comments:
Post a Comment