Saundaryalahari 51-60
51 शिवे शृंगारार्द्रा तदित रज ने कुत्सन परा
सरोषा गंगायाम् गिरिश चरिते विस्मयवती I
हराहिभ्यो भीतो सरसि रुह सौभाग्य जननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा II
52 गते कर्णाभ्यां गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्त प्रशम रस विद्रावण फले I
इमे नेत्रे गोत्रा धर पति कुलो त्तम्स कलिके
तवा कर्ण आकृष्ट स्मर शर विलासं कलयतः II
53 विभक्त त्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितय मिद मीशा न दयिते I
पुनः स्रष्टुं देवान द्रुहि ण हरि रुद्रा नुपरतान् II
54 पवित्री कर्तुं नः पशुपति पराधीन हृदये
दयामित्रैः नेत्रैः अरुण धवल श्याम रुचिभिः I
नदः शोणो गंगा तपन तनयेति ध्रुवममुम्
त्रयाणां तीर्थानाम् उपनयसि संभेद मनघं II
55 निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधर राजन्यतनये I
त्वदुन्मेषाज्जातं जददिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृत निमेषास्तव दृशः II
56 तवापर्णे कर्णे जप नयन पैशुन्य चकिता
निलीयन्ते तोये नियत मनि मेषाः शफरिकाः I
इयं च श्रीर्बद्ध च्छ द पुट कवाटम कुवलयम्
जहाति प्रत्यूषे निशि च विघट य्य प्रविशति II
57 दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे I
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः II
58 अरालं ते पलियुगल मगराजन्यतनये
न केषामादत्ते कुसुमशर कोदण्ड कुतुकम् I
तिरश्चीनो यत्र श्रवणपथमुल्लङ्ग्य विलसन्
अपाङ्गो व्यासङ्गो दिशति शरसन्धानधिषणा म् II
59 स्फुरद् गण्डा भोग प्रतिफलित ताट ङ्ग युगलं
चतुश्चक्रम् मन्ये तव मुखमिदं मन्मथरथम् I
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दु चरणं
महावीरो मारः प्रमथ पतये सज्जितवते II
60 सरस्वत्याः सूक्तिर मृत लहरी कौशलहरी
पिबन्त्याः शर्वाणि श्रवण चुलुकाभ्यां अविरलम् I
चमत्कार श्लाघा चलित शिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते II
51-Shive shrngarardha tad-itarajane kutsanapara
sarosha Gangayam Girishacarite vismayavati ;
Harahibhyo bhita sarasiruha-saubhagya-janani
sakhishu smera te mayi janani drshtih sakaruna.
52 Gate karnabhyarnam garuta iva pakshmani dadhati
puram bhettushcittaprashamarasavidravanaphale;
ime netre gotradharapati-kulottamsa kalike
tavakarnakrshta-smarashara-vilasam kalayatah.
53 Vibhakta-traivarnyam vyatikarita-lilanjanataya
vibhati tvan-netra-tritayamidamishanadayite;
punah srashtum devan Druhina-Hari-Rudranuparatan
rajah sattvam bibhrat tama iti gunanam trayamiva.
54 Pavitrikartum nah pashupati-paradhina-hrdaye ;
dayamitrairnetrairaruna-dhavala-shyama-rucibhih;
nadah shono Ganga tapanatanayeti dhruvamamum
trayanam tirthanamupanayasi sambhedamanagham.
55 Nimeshonmeshabhyam pralayamudayam yati jagati
tavetyahuh santo Dharanidhara-rajanya-tanaye ;
tvadunmeshajjatam jagadidam ashesham pralayatah
paritratum shanke parihrta-nimeshastava drshah.
56 Tavaparne karne japanayana-pashunyacakita
niliyante toye niyatamanimeshah shapharikah ;
iyam ca shrirbaddhacchada-putakavatam kuvalayam
jahati pratyushe nishi ca vighatayya pravishati.
57 Drsha draghiyasya daradalita nilotphala-ruca
daviyamsam dinam snspaya krpaya mamapi shive ;
anenayam dhanyo bhavati na ca te haniriyata
vane va harmye va samakara-nipato himakarah
58 Aralam te paliyugalamagarajyatanaye
na keshamadhatte kusumashara kodandakutukam ;
tirashcino yatra shravanapathamullanghya vilasan
apangavyasango dishati sharasandhana-dhishanam.
59 sphuradgandabhoga-pratiphalita-tatangayugalam
catushcakram manye tava mukhamidam manmatharatham;
yamaruhya druhyatyavanirathamarkenducaranam
mahaviro marah pramathapataye sajjitavate.
60 Sarasvatyah sukti-ramrtalahari kashalaharih
pibantyah Sharvani shravana-culukabhyamaviralam ;
camatkara-shlaghacalita-shirasah kundalagano
jhanatkaraistaraih prativacanam acashta iva te.
53 Vibhakta-traivarnyam vyatikarita-lilanjanataya
vibhati tvan-netra-tritayamidamishanadayite;
punah srashtum devan Druhina-Hari-Rudranuparatan
rajah sattvam bibhrat tama iti gunanam trayamiva.
54 Pavitrikartum nah pashupati-paradhina-hrdaye ;
dayamitrairnetrairaruna-dhavala-shyama-rucibhih;
nadah shono Ganga tapanatanayeti dhruvamamum
trayanam tirthanamupanayasi sambhedamanagham.
55 Nimeshonmeshabhyam pralayamudayam yati jagati
tavetyahuh santo Dharanidhara-rajanya-tanaye ;
tvadunmeshajjatam jagadidam ashesham pralayatah
paritratum shanke parihrta-nimeshastava drshah.
56 Tavaparne karne japanayana-pashunyacakita
niliyante toye niyatamanimeshah shapharikah ;
iyam ca shrirbaddhacchada-putakavatam kuvalayam
jahati pratyushe nishi ca vighatayya pravishati.
57 Drsha draghiyasya daradalita nilotphala-ruca
daviyamsam dinam snspaya krpaya mamapi shive ;
anenayam dhanyo bhavati na ca te haniriyata
vane va harmye va samakara-nipato himakarah
58 Aralam te paliyugalamagarajyatanaye
na keshamadhatte kusumashara kodandakutukam ;
tirashcino yatra shravanapathamullanghya vilasan
apangavyasango dishati sharasandhana-dhishanam.
59 sphuradgandabhoga-pratiphalita-tatangayugalam
catushcakram manye tava mukhamidam manmatharatham;
yamaruhya druhyatyavanirathamarkenducaranam
mahaviro marah pramathapataye sajjitavate.
60 Sarasvatyah sukti-ramrtalahari kashalaharih
pibantyah Sharvani shravana-culukabhyamaviralam ;
camatkara-shlaghacalita-shirasah kundalagano
jhanatkaraistaraih prativacanam acashta iva te.
No comments:
Post a Comment