Saundaryalahari 61-70
61 असौ नासावंश स्तुहिनगिरि वंश -ध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् I
वहत्यन्तर्मुक्ताः शिशिरकर निश्वास गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः II
62 प्रकृत्या आरक्तयास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता I
न बिम्बं तद्बिम्ब प्रतिफलन रागादरुणितं
तुलामध्यारोढुम् कथमिव न लज्जेत कलया I I
63 स्मितज्योत्स्ना जालं तव वदन चन्द्रस्य पिबताम्
चकोराणां आसीत् अतिरसतया चञ्चु -जडिमा I
अतस्ते शी तांशो रमृत लहरी माम्ल रुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्चिक धिया II
64 अविश्रान्तं पत्युर्गुण गण कथा म्रे ड न जपा
जपा पुष्पच्छाया तव जननि जिह्वा जयति सा I
यदग्रा सी नायाः स्फटिक दृष दच्छच्छवि मयी
सरस्वत्या मूर्तिः परिणमति माणिक्य वपुषा II
65 रणे जित्वा दैत्या नप हृत शिरस्त्रैः कवचिभिः
निवृत्तै श्च ण्डा म्श त्रिपुरहर निर्माल्य विमुखैः I
विशाखेन्द्रोपेन्द्रैः शशिविशद कर्पूर शकला
विलीयन्ते मातस्तव वदन ताम्बूल -कबलाः II
66 विपञ्च्या गायन्ती विविधमपदानं पुररिपो
स्त्वयारब्धे वक्तुं चलित शिरसा साधु वचने I
तदी यैर्माधुर्यै रपलपित तन्त्री कलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतं II
67 कराग्रेण स्पृष्टं तुहिन गिरिणा वत्सलतया
गिरीशे नोदस्तं मुहुरधर पानाकुलतया I
कर ग्रा ह्यं शम्भोर्मुख मुकुर वृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चुबुक मौपम्य रहितम् II
68 भुजाश्लेषान्नित्यं पुरदमयितुः कण्टक वती
तव ग्रीवा धत्ते मुख कमल नाल श्रियमियम् I
स्वतः श्वेता कालागुरु बहुल जम्बाल मलिना
मृणाली लालित्यं वहति यदधो हारलतिका II
69 गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह व्यानद्ध प्रगुण गुण संख्या प्रतिभुवः I
विराजन्ते नानाविध मधुर रागाकर भुवां
त्रयाणां ग्रामाणां स्थिति नियम सीमान इव ते II
70 मृणाली मृद्वीनां तव भुजलतानां चत सृ णां
चतुर्भिः सौन्दर्यं सरसिज भवः स्तौति वदनैः I
नखेभ्यः संत्रस्य न् प्रथम मथना दन्धक रिपोः
चतुर्णां शीर्षाणां सममभय हस्तार्पण धिया II
61 Asau nasavamshas tuhina girivamsha dhvajapati
Tadiyo nediyah phalatu phalamasmakamucitam
Vahantyantarmuktah shishirakara nishvasa galitam
Samrddhya yattasam bahirapi ca mukta-mani-dharah.
62 Prakrtyaaraktayastava sudati danta-cchada-ruceh
Pravakshye saadrushyam janayatu phalam vidrumalata ;
Na bimbam tadbimba pratiphalana ragaadarunitam
tulam adhyarodhum katham iva na lajjeta kalaya.
63 Smitajyotsnajalam tava vadanacandrasya pibatam
cakoranamasidatirasataya cancujadima ;
ataste shitamshoramrtalahari- mamlarucayah
Pibanti svacchandam nishi nishi bhrsham kanjikadhiya.
64 Avishrantam patyurgunagana kathamredanajapa
Japapushpacchaya tava janani jihva jayati sa ;
yadagrasinayah sphatikadrshadacchcchvimayi
sarasvatya murtih parinamati manikyavapusha
65 Rane jitva daityanapahrta shirastraih kavacabhir
nivrttais candamsha Tripurahara nirmalyavimukhaih;
vishakhendropendraih shashivishadakarpurashakala
viliyante matastava vadanatambulakabalah.
66 Vipancya gayanti vividham apadanam puraros
Tvayarabdhe vaktum calitashirasa sadhuvacane ;
tadiyair madhuryair apalapita tantrikalaravam
Nijam vinam vani niculayati colena nibhrtam.
67 Karagrena sprshtam tuhina giri a vatsalataya
Girishenodastam muhuradharapanakulataya ;
Karagrahyam Shambor mukha mukuravrntam Girisute
Kathamkaram brumas tava cubukam aupamyarahitam
68 Bhjasheshannityam puradamayituh kantakavati
tava griva dhatte mukhakamalanala- shriyam iyam ;
svatah shveta kaallagaru bahula jambalamalina
Mrnali lalityam vahati yadadho haralatika.
69 Gale rekhas tisro gati gamaka gitaikanipune
vivaha vyanaddha pragunaguna samkhya pratibhuvah ;
virajante nana vidha madhura ragakarabhuvam
Trayanam gramanam sthiti niyama simana iva te.
70 Mrnali mrdvinam tava bhujalatanam catasrnam
caturbhih saundaryam sarasijabhavah stauti vadanaih ;
nakhebhyah samtrasyan prathama mathanadhakaripoh
caturnam shirshanam samam abhayahastaanadhiya .
tulam adhyarodhum katham iva na lajjeta kalaya.
63 Smitajyotsnajalam tava vadanacandrasya pibatam
cakoranamasidatirasataya cancujadima ;
ataste shitamshoramrtalahari- mamlarucayah
Pibanti svacchandam nishi nishi bhrsham kanjikadhiya.
64 Avishrantam patyurgunagana kathamredanajapa
Japapushpacchaya tava janani jihva jayati sa ;
yadagrasinayah sphatikadrshadacchcchvimayi
sarasvatya murtih parinamati manikyavapusha
65 Rane jitva daityanapahrta shirastraih kavacabhir
nivrttais candamsha Tripurahara nirmalyavimukhaih;
vishakhendropendraih shashivishadakarpurashakala
viliyante matastava vadanatambulakabalah.
66 Vipancya gayanti vividham apadanam puraros
Tvayarabdhe vaktum calitashirasa sadhuvacane ;
tadiyair madhuryair apalapita tantrikalaravam
Nijam vinam vani niculayati colena nibhrtam.
67 Karagrena sprshtam tuhina giri a vatsalataya
Girishenodastam muhuradharapanakulataya ;
Karagrahyam Shambor mukha mukuravrntam Girisute
Kathamkaram brumas tava cubukam aupamyarahitam
68 Bhjasheshannityam puradamayituh kantakavati
tava griva dhatte mukhakamalanala- shriyam iyam ;
svatah shveta kaallagaru bahula jambalamalina
Mrnali lalityam vahati yadadho haralatika.
69 Gale rekhas tisro gati gamaka gitaikanipune
vivaha vyanaddha pragunaguna samkhya pratibhuvah ;
virajante nana vidha madhura ragakarabhuvam
Trayanam gramanam sthiti niyama simana iva te.
70 Mrnali mrdvinam tava bhujalatanam catasrnam
caturbhih saundaryam sarasijabhavah stauti vadanaih ;
nakhebhyah samtrasyan prathama mathanadhakaripoh
caturnam shirshanam samam abhayahastaanadhiya .
No comments:
Post a Comment