Saundaryalahari 91- 100
91 पदन्यास क्रीडा परिचय मिवार ब्धुमनसः
स्खलन्तस्ते खेलं भवनकल हंसा न जहति I
अतस्तेषां शिक्षां सुभग मणि मञ्जीर रणित
च्छलादा च क्षा ण म् चरणकमलं चारुचरिते II
92 गतास्ते मञ्जत्वं द्रुहिण हरि रुद्रेश्वर भृतः
शिवः स्वच्छ च्छाया घटित कपट प्रच्छद प टः I
त्वदीयानां भासां प्रति फलन रागारुणत या
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् II
93 अराला केशेषु प्रकृति सरला मन्दहसिते
शिरीषा भा चित्ते दृषदुपलशोभा कुचतटे I
भृशं तन्वी मध्ये पृथुरुरसि जारोह विषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा II
94 कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पू रैर्मरकत करण्डं निबिडितं I
अतस्त्वद्भोगेन प्रति दिनमिदं रिक्त कुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते II
95 पुररातेरन्तः पुरमसि ततस्त्वच् चरणयोः P
सपर्या मर्यादा तरल करणाना म सुलभा I
तथा ह्येते नीताः शत मख मुखाः सिद्धिमतुलां
तव द्वारोपान्त स्थितिभि र णिमाद्याभि रमराः II
96 कलत्रं वैधात्रं कति कति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः I
महादेवं हित्वा तव सति सतीना म चरमे
कुचाभ्यामासङ्गः कुरबक तरो रप्यसुलभः II
97 गिरामाहुर्दे वीं द्रुहिण गृहिणी मागमविदो
हरेः पत्नीं पद्मां हरसह चरी मद्रितनयाम् I
तुरीया कापि त्वं दुरिधिगम निस्सीम महिमा
महामाया विश्वं भ्रमयसि पर ब्रह्म महिषि II
98 कदा काले मातः कथय कलितलाक्त क रसं
पिबेयं विद्यार्थी तव चरण निर्णेजन जलम् I
प्रकृत्या मूकानामपि च कविता कारणतया
कदा धत्ते वाणी मुख कमल ताम्बूल रसता म् II
99 सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
र तेः पातिव्रत्यं शिथिलयति रम्येण वपुषा I
चिरं जीवन्नेव क्षपित पशुपाश व्यतिकरः
परानन्दा भि ख्यं रसयति रसं तवद्भजनवा न् II
100 प्रदीप ज्वालाभिर्दिवसकर नीराजन विधिः
सुधासूते श्चन्द्रोपल जललवैरर्घ्य रचना I
स्वकीयैरम्भोभिः सलिल निधि सौहित्य करणं
त्वदीया भिर्वाग्भिस्तव जननि वाचां स्तुतिरिय म् II
91 Padanyasa krida paricayamivaarabdhumanasah
Skhalantaste khelam bhavanakalahamsa na jahati ;
ataste shiksham subhagamani manjira ranita
Cchaladacakshanam caranakamalam carucarite.
92 Gataste manjatvam Druhina Hari Rudreshvarabhrtah
Shivah svacchacchaya ghatita kapata pracchadapatah ;
tvadiyanam bhasam pratiphalana ragaarunataya
shariri shrngaro rasa iva drsham dogdhi kutikam
93 Arala kesheshu prakrtisarala mandahasite
shirishabha citte drshadupalashobja kucatate ;
bhrsham tanvi madhye prthururasijaroha vishaye
Jagattratum Shambhorjayati karuna kacidaruna.
94 Kalankah kasturi rajanikarabimbam jalamayam
kalabhih karpurairmarakata karandam nibiditam ;
atastvadbhogena pratidinamidam riktakuharam
Vidhirbhuyo bhuyo nibidayati nunam tava krte
95 Puraraterantah puramasi tatastvaccaranayoh
saparya maryada taralakarananamasulabha ;
Tatha hyete nitah shatamakhamukhah siddhimatulam
Tava dvaropanta sthiti hiranimadyabhiramarah
96 Kalatram vaidhatram kati kati bhajante na kavayah
Shriyo devyah ko va na bhavati patih kairapi dhanaih ;
Mahadevam hitva tava sati satinamacarame
kucabhyamasangah kurabaka tarorapyasulabhah.
97 Giramahurdevim Druhinagrhinimmagamavido
Hareh patnim Padmam Harasahacarimadritanayam ;
turiya kapi tvam duradhigamanissimamahima
mahamaya vishvam bhramayadi parabrahmamahishi
98 Kada kale matah kathaya kaliktalaktakarasam
pibeyam vidyarthi tava carana nirnejanajalam ;
prkrtya mukanamapi ca kavitakaranataya
kada datte vanimukhakamala tambula rasataam
99 Sarasvatya Lakshmya Vidhi Hari sapatno viharate
Rateh pativrtyam shithilayati ramyena vapusha ;
ciram jivanneva kshapita pashu pasha vyatikarah
paranandabhikhyam rasayati rasam tvadbhajanavan
100 Pradipajvalabhirdivasakara nirajanavidhih
sudhasuteshcandropala jalalavairarghyaracana ;
Svakiyairambhobhih salila nidhi sauhityakaranam
tvadiyabhirvagbhistava janani vacam stutiriyam .
No comments:
Post a Comment