Saundaryalahari 71-80 verses
71 नखानामुद्योतैर्न व नलिन रागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे I
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीड ल्लक्ष् मी चरण तल लाक्षारस च ण म् II
72 समं देवि स्कन्द द्विप वदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुख म् I
यदालोक्या शङ्खा कुलित हृदयो हासजनकः
स्वकुम्भौ हेरंबः परिमृशति हस्तेन झ टि ति II
73 अमू ते वक्षोजा वमृत रस माणिक्य कुतुपौ
न संदेह स्पन्दो नगपति पताके मनसि नः I
पिबन्तौ तौ यस्मादविदित वधू संग रसिकौ
कुमारावद्यापि द्विरद वदन क्रौञ्चदलनौ II
74 वहत्यम्ब स्तम्बेरम दनुज कुम्भ प्रकृतिभिः
समारब्धां मुक्ता मणिभिर म लां हारलतिका म् I
कुचाभोगो बिम्बाधर रुचिभि रन्तः शबलितां
प्रताप व्यामिश्रां पुरदमयितुः कीर्तिमिव ते II
75 तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतमिव I
दयावत्या दत्तं द्रविड शिशु रास्वाद्य तव यत्
कवीनां प्रौ ढा नामजनि कमनीयः कवयिता II
76 हर क्रोध ज्वालावलिभि रवली ढेन वपुषा
गभीरे ते नाभी सरसि कृतसङ्गो मनसिजः I
समुत्तस्थौ तस्माद चल तनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति II
77 यदेतत् कालिन्दी तनुतर तरङ्गा कृति शिवे
कृशे मध्ये किन्चिज्जन नि तव यद्भाति सुधियाम् I
विमर्दा दन्योन्यं कुचकलशयो रन्त र गतं
तनू भूतं व्योम प्रविशदिव नाभिं कुहरिणी म् II
78 स्थिरो गङ्गावर्तः स्तनमुकुल रोमावलि लता
कलावालं कुण्डं कुसुम शर तेजो हुतभुजः I
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिश नयनानां विजयते II
79 निसर्ग क्षीणस्य स्तन तट भरे ण क्लमजुषो
नमन् मूर्ते र् नारी तिलक शनकैस्त्रु ट् यत इव I
चिरं ते मध्यस्य त्रुटित तटिनी तीर तरुणा
समावस्था स्थेम्नो भवतु कुशलं शैल तनये II
80 कुचौ सद्यः स्विद्यत्त ट घटित कूर्पास भि दुरौ
कषन्तौ दोर्मूले कनक कलशाभौ कलयता I
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवली वल्लिभिरिव II
71 Nakhanamuddyotair nava nalina ragam vihasatam
Karajan te kantim Kathaya Katayama kathamume
kayacid VA samyam Bharati Kalama hanta kamalam
yadi kridallakshmi caranatala laksharasa canam.
72 samam Devin skanda dvipavadana pitam stanayugam
tavedam nah khedam haratu Statham prasnutamukham ;
yadalokyashankhakulita hrdayo hasajanakah
svakumbhau herambah parimrshati hasten jhatiti.
73 Amu te vakshojavamrtarasa manikyakutupau
na sandehaspando nagapati-patake manasi nah ;
Pibantau tau yasmad avidita vadhu sanga rasikau
kumaraavadyaapi Dviradavadana krauncadalanau.
74 Vahatyamba stamberama danuja kumbhaprakrtibhih
Samarabdham mukta,anibhiramalam haralatikam ;
kucabhogo bimbadhara rucibhirantah shabalitam
pratapavyamishram puradamayituh kirtimiva te.
75 Tava stanyam manye Dharanidharakanye hrdayatah
payah paravarah parivahati sarasvatamiva ;
dayavatya dattam dravidashishurasvadya tava yat
kavinam praidhanam ajani kamaniyah kavayita.
76 Harakrodha jvalavalibhiravalidhena vapusha
gabhire te nabhisarasi krtasango manasijah ;
samuttasthau tasmadacalatanaye dhumalatika
janastam janite tava janani romavaliriti
77 Yadet kalindi tanutara tarangakrti Shive
krshe madhye kimcijjanani tava yad bhati sudhiyam ;
vimardadanyonyam kucakalashayorantaragatam
tanubhutam vyoma pravishadiva nabhim kuharinim.
78 Sthiro gangavartah stanamu,ula romavali lata
kalavalam kundam kusumasharatejo hutabhujah ;
raterlilagaram kimapi tava nabhirgirisute
biladvaram siddhergirishanayananam vijayate.
79 Nisarga kshinasya stanatatabharena klamajusho
namanmurter naritilaka shanakaistrutyata iva ;
ciram te madhyasya trutita tatini tira taruna
samavastha sthemno bhavatu kushalam Shalatanaye
80 kucau sadyah svidyattataghatita kurpadabhidurau
Kashantau dormule kanakakalashabhau kalayata ;
tava tratum bhangadalamiti valagnam tanubhuva
tridha naddham Devi trivali lavalivallibhiriva .
No comments:
Post a Comment