Saundaryalahari 81-90
81 गुरुत्वं विस्तारं क्षितिधर पतिः पार्वति निजा
न्नितंबा दाच्छिद्य त्वयि हरण रूपेण निदधे I
अतस्ते विस्तीर्णो गुरुरय म शेषां वसुमतीं
नितम्ब प्राग्भारः स्थगयति लघुत्वं नयति च II
82 करी न्द्राणां शुण्डा न् कनककदली काण्ड पटली म्
उभाभ्यामूरुभ्या मुभयमपि निर्जित्य भवति I
सुवृत्ताभ्यां पत्युः प्रणति कठि नाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करि कुंभ द्वयम सि II
83 पराजेतुं रुद्रं द्विगुण शर गर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषम विशिखो बा ढ मकृत I
यदग्रे दृश्यन्ते दश शर फलाः पादयुगली
नखाग्रच्छद्मानः सुर मकुट शाणैक निशिताः II
84 श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ I
ययोः पाद्यं पाथः पशुपति जटा जू ट तटिनी
ययोर्लाक्षा लक्ष्मी र रुण हरि चूडा मणि -रुचिः II
85 नमोवाकं ब्रूमो नयन -रमणीयाय पदयोः
तवास्मै द्वन्द्वाय स्फुट -रुचिर सालक्तवते I
असूयत्य त्यन्तं यदभि हननाय स्पृहयते
पशूनां ईशानः प्रमद वन -कङ्केलि तरवे II
86 मृषा कृत्वा गोत्रस्खलन म थ वैलक्ष्य नमितं
ललाटे भर्तारं चरण कमले ताडयति ते I
चिरादन्तः शल्यं दहन कृत मुन्मूलितवता
तुला कोटि क्वाणैः किलि किलित मीशान रिपुणा II
87 हिमानी हन्तव्यं हिमगिरि निवासैक चतुरौ
निशायां निद्राणं निशि चरम भागे च विशदौ I
वरं लक्ष्मी पात्रं श्रिय मति सृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयत श्चित्रमिह किम् II
88 पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः क ठिन कम ठ् ई कर्पर तुलाम् I
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा II
89 नखैर्नाकस्त्री णां कर कमल संकोचशशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ I
फलानि स्वस्थेभ्यः किसलय कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रोयमनिश मह्नाय ददतौ II
90 ददाने दीनेभ्यः श्रियमनिश माशानु सदृशीं
अमन्दं सौन्दर्य प्रकर मकरन्दं विकिरति I
तवास्मिन् मन्दार स्तबक सुभगे यातु चरणे
निमज्ज न् मज्जीवः करण चरणः षट् चरण ताम् II
81 Gurutvam vistaram kshitidharapatih Parvati nija
nnitambadaccidya tvayi haranarena nidadhe ;
ataste vistorno gururayamashesham vasumatim
nita,ba pragbharah sthagayati laghutvam nayati ca.
82 Karindtanam shundan kanakakadali kandapatalim
ubhabhyamurubhyamubhayamapi nirjitya bhavati ;
Suvrttabhyam patyuh pranati katinabhyam Gorisute
vidhijne janubhyam vibudha karikumbha dvayamasi.
83 Parajetum rudram dvigunasharagarbhau Girisute
nishangau janghe te vishama vishikho badhamakrta ;
Yadagre drshyante dasha shara phalah padayugali
nakhagracchadmanah sura makuta shanaika nishitah.
84 Shrutinam murdhano dadhati tava yau shekharataya
mamapyetau matah shirasi dayaya dhehi caranau ;
Yayoh padyam pathah Pashupati jatajuta tatini
yayorlaksha lakshmiraruna Haricudamani rucih.
85 Namovakam brumo nayana ramaniyaya padayoh
tavasmai dvandvaya sphuta rucirasalaktavate ;
asuyatyatyantam yadabhihananaya sprhayate
pashunamishanah pramadavana kankelitarave.
86 Mrsha krtva gotraskhalanamatha vailakshyanamitam
lalate bhartaram caranakamale tadayati te ;
ciradantah shalyam dahanakrtamunmulitavata
tulakotikvanaih kilikilitamishana ripuna.
87 Himani hantavyam himagiri nivasaika caturau
nishayam nidranam nishi caramabhage ca vishadau ;
varam lakshmipatram shriyamatisrjantau samayinam
sarojam tvadpadau janani jayatashcitramiha kim.
88 Padam te kirtinam prapadamapadam Devi vipadam
Katham nitam sadbhih kathi a kamathi karparatulam ;
katham va bahubhyamupayamanakale purabhida
yadadaya nyastam drshadi dayamanena manasa.
89 Nakhairnakastrinam karakamalasamkocashashibhih
tarunam divya am hasata iva te candi caranau ;
phalani svasthebhyah kisalayakaragrena dadatam
daridrebhyo bhadram shriyamanishamahnaya dadatau.
90 Dadane dinebhyah shriyamanishamashanusadrshim
amandam saundarya prakara makarandam vikirati ;
tavasmin mandara stabaka subhage yatu carane
nimajjan majjivah karanacaranah shat caranatam.
81 Gurutvam vistaram kshitidharapatih Parvati nija
nnitambadaccidya tvayi haranarena nidadhe ;
ataste vistorno gururayamashesham vasumatim
nita,ba pragbharah sthagayati laghutvam nayati ca.
82 Karindtanam shundan kanakakadali kandapatalim
ubhabhyamurubhyamubhayamapi nirjitya bhavati ;
Suvrttabhyam patyuh pranati katinabhyam Gorisute
vidhijne janubhyam vibudha karikumbha dvayamasi.
83 Parajetum rudram dvigunasharagarbhau Girisute
nishangau janghe te vishama vishikho badhamakrta ;
Yadagre drshyante dasha shara phalah padayugali
nakhagracchadmanah sura makuta shanaika nishitah.
84 Shrutinam murdhano dadhati tava yau shekharataya
mamapyetau matah shirasi dayaya dhehi caranau ;
Yayoh padyam pathah Pashupati jatajuta tatini
yayorlaksha lakshmiraruna Haricudamani rucih.
85 Namovakam brumo nayana ramaniyaya padayoh
tavasmai dvandvaya sphuta rucirasalaktavate ;
asuyatyatyantam yadabhihananaya sprhayate
pashunamishanah pramadavana kankelitarave.
86 Mrsha krtva gotraskhalanamatha vailakshyanamitam
lalate bhartaram caranakamale tadayati te ;
ciradantah shalyam dahanakrtamunmulitavata
tulakotikvanaih kilikilitamishana ripuna.
87 Himani hantavyam himagiri nivasaika caturau
nishayam nidranam nishi caramabhage ca vishadau ;
varam lakshmipatram shriyamatisrjantau samayinam
sarojam tvadpadau janani jayatashcitramiha kim.
88 Padam te kirtinam prapadamapadam Devi vipadam
Katham nitam sadbhih kathi a kamathi karparatulam ;
katham va bahubhyamupayamanakale purabhida
yadadaya nyastam drshadi dayamanena manasa.
89 Nakhairnakastrinam karakamalasamkocashashibhih
tarunam divya am hasata iva te candi caranau ;
phalani svasthebhyah kisalayakaragrena dadatam
daridrebhyo bhadram shriyamanishamahnaya dadatau.
90 Dadane dinebhyah shriyamanishamashanusadrshim
amandam saundarya prakara makarandam vikirati ;
tavasmin mandara stabaka subhage yatu carane
nimajjan majjivah karanacaranah shat caranatam.
No comments:
Post a Comment