Tuesday, May 6, 2014

Mahalakshmi Ashtakam

   
                      Mahalakshmi Ashtakam




नमस्ते  अस्तु  महामाये  श्री पीठे  सुरपूजिते I .
शंख चक्र गदा हस्ते  महालक्ष्मि  नमोस्तु  ते II
नमस्ते  गरुडारूढे कोलासुर भयङ्करि I
सर्व पापहरे देवि  महालक्ष्मि नमोस्तु  ते II
सर्वज्ञे सर्व वरदे सर्व दुष्ट भयङ्करि I
सर्व दुःखहरे देवि  महालक्ष्मि नमोस्तु  ते II
सिद्धि बुद्धि प्रदे  देवि भुक्ति मुक्ति प्रदायिनि I
मन्त्रपूते सदा देवि  महालक्ष्मि  नमोस्तु  ते I I
आद्यन्त रहिते  देवि  आद्य शक्ति महेश्वरि I
योगजे योग सम्भूते महालक्ष्मि  नमोस्तु  ते  II
स्थूल सूक्ष्म महारौद्रे  महाशक्ति महोदरे I
महा पाप हरे देवि महालक्ष्मि नमोस्तु ते II
पद्मासन स्थिते  देवि  परब्रह्म स्वरूपिणि I
परमेशि जगन्मातः महालक्ष्मि  नमोस्तु  ते II
श्वेताम्बरधरे  देवि  नानालङ्कारभूषिते I
जगत्स्थिते  जगन्मातः  महालक्ष्मि  नमोस्तु  ते II
महालक्ष्म्यष्टकम्  स्तोत्रं  यः पठेद्  भक्तिमान्  नरः I
सर्वसिद्धिम्  अवाप्नोति  राज्यं  प्राप्नोति  सर्वदा II
एकका ले  पठेन्नित्यं  महापापविनाशनं I
द्विकालं  यः पठेन्नित्यं  धनधान्य समन्वितः II
त्रिकालं  यः  पठेन्नित्यं  महाशत्रुविनाशनं I
महालक्ष्मीर्भवेन्नित्यं  प्रसन्ना  वरदा  शुभा II

Namastestu mahamaye shripithe surapujite
Shankhacakragadahaste mahalakshmi namostu te.

Namaste garudarudhe kolasurabhayankari
Sarvapapahare devi mahalakshmi namostu te.

Sarvajne sarvavarade sarvadushta bhayankari
Sarvadukhahare devi mahalakshmi namostu te
.

Siddhi buddhi prade devi bhukti mukti pradayini
Mantrapute sada devi mahalakshmi namostu te.

Adyantarahite devi adya shakti maheshvari
Yogaje yogasambhute mahalakshmi namostu te.

Sthula sukshma maharaudre mahashakti mahodare
Mahapapahare devi mahalakshmi namostu te.

Padmasanasthite devi parabrahna svarupini
Parameshi jaganmatah mahalakshmi namostu te.

Shvetambaradhare devi nanalankarabhushite
Jagatsthite jaganmatah mahalakshmi namostu te

Mahalakshmyashtakam stotram yah pathed bhaktiman narah
Sarvasiddhim avapnoti rajyam prapnoti sarvada.

Ekakale pathennityam mahapapavinashanam
Dvikalam yah pathennityam dhana dhanya samanvitah

Trikalam yah pathennityam mahashatruvinashanam
Mahalakshmirbhaven nityam prasanna varada shubha.

No comments:

Post a Comment