Navagrahastotram
जपा कुसुम संकाशं काश्यपेयं महाद्युतिम् I
तमो रि ं सर्वपापघ् नं प्रणतो अस्मि दिवाकरम्I I
दधि शङ्ख तुषाराभ ं क्षीरोदार्णव सम्भवम् I
नमामि शशिनं सोमम् शम्भोर्मुकुट भूषणम्I I
धरणी गर्भ संभूतं विद्युत् कांति समप्रभम्I
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्I I
प्रियंगु कलिका श्यामं रूपेणा प्रतिमं बुधं I
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् I I
देवानां च ऋषीणां च गुरुं कांचन संनिभम् I
बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पतिम् I I
हिम कुन्द मृणालाभ ं दैत्यानां परम ं गुरुम् I
सर्व शास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् I I
नीलांजन समाभासं रविपुत्रं यमाग्रजं I
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरं I I
अर्धकायं महावीर्यं चन्द्रादित्य विमर्दनम् I
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् I I
पलाश पुष्प संकाशं तारकग्रह मस्तकम् I
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् I I
ब्रह्मा मुरारि त्रिपुरान्तकारी
भानु: शशी भूमिसुतौ बुधश्च I
गुरु शुक्र शनि राहु केतवः
कुर्वन्तु सर्वे मम सुप्रभातं I I
Japa kusumasamkasham kashyapeyam mahadyutim
tamorim sarvapapaghnam pranatosmi divakaram.
Dadhishankhatusharabham kshirodarnavasambhavam
namami shashinam somam shambhormukutabhushanam.
Dharanigarbhasambhutam vidyutkantisamaprabham
kumaram shaktihastam ca mangalam pranamamyaham.
Priyangukalikashyamam rupenaapratimam budham
saumyam saumyagunopetam tam budham pranamamyaham.
Devanam ca rshinam ca gurum kancanasannibham
buddhibhutam trilokesham tam namami brhaspatim.
Himakundamrnalabham daityanam paramam gurum
sarvashastrapravaktaram bhargavam pranamamyaham.
Nilanjanasamabhasam raviputram yamagrajam
chayamarthandasambhutam tam namami shanaishcaram.
Ardhakayam mahaviryam candradityavimardanam
simhikagarbhasambhutam tam rahum pranamamyaham.
Palashapushpasamkasham tarakagrahamastakam
raudram raudratmakam ghoram tam ketum pranamamyaham.
Brahma murari tripurantakari
bhanuh shashibhumisutau budhashca
gurushukrashanirahuketavah
kurvantu sarve mama suprabhatam.
No comments:
Post a Comment