Shri Gayatri stotram
नमस्ते देवि गायत्रि सावित्रि त्रिपदे अक्षरे I
अजरे अमरे मातस्त्राहि मां भव सागरात् II
अनन्तकोटि ब्रह्माण्ड व्यापिनि ब्रह्मचारिणि I
नित्यानन्दे महामाये परेशानि नमोस्तु ते II
त्वमेव पंच भूतानि तत्वानि जगदीश्वरि I
ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरि II
चन्द्रे कलात्मिके नित्ये कालरात्रि स्वधे स्वरे I
स्वाहाकारे अग्नि वक्त्रे त्वां नमामि जगदीश्वरि II
नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम् I
सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणि II
Namaste devi Gayatri Savitri tripade akshare
Ajare amare matastrahi mam bhavasagarat
Anantakoti brahmandavyapini brahmacarini
Nityanande mahamaye pareshani namostu te.
Tvameva panca bhutani tatvani jagadishvari
Brahmi sarasvati sandhya turiya tvam maheshvari.
Candre kalatmike nitye kalaratri svadhe svare
Svahakare agnivaktre tvam namami jagadishvari.
Namo namaste Gayatri Savitri tvam namamyaham
Sarasvati namstubhyam turiye brahmarupini
From Vasishtha samhita
No comments:
Post a Comment