Verses from the Bhagavadgita
स्थित्त प्रज्ञस्य का भाषा समाधिस्थस्य केशव I
स्थित धीः किं प्रभाषेत किमासीत व्रजेत किं II
प्रजहाति यदा कामा न्सर्वान् पार्थ मनोगतान् I
आत्मन्येवात्मना तुष्टः स्थित प्रज्ञ स्त दो च्यते II
आपूर्यमाण म च ल प्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् I
तद्वत्कामा यं प्रविशन्ति सर्वे
सः शान्तिमाप्नोति न कामका मी II
Sthitaprajnasya ka bhasha samadhisthasya keshava
Sthitadhih kim prabhasheta kimasita vrajeta kim.
Prajahati yada kaman sarvan partha manogatan
Atmanyevatmana tushtah sthitaprajnastadocyate.
Apuryamanamacalapratishtam
Samudramapah pravishanti yadvat.
Tadvatkama yam pravishanti sarve
Sa shantimapnoti na kamakami.
No comments:
Post a Comment